Breaking News

Protects from Tatntra~Devi Kavacham Lyrics in Hindi English CC From Durga Saptashati Stotram

devi kavacham lyrics in hindi from durga saptashati stotram

Devi kavacha lyrics one of the most powerful mantra which is protects you from the tantra, mantra and yantra. Mny of the peoples are never know regarding the devi kavacham lyrics. But it's a specific kind of powerful mind opening mantras which based of beej mantrea or which we called bridal transcend. This mantra is the only utterance to solve all the problems of life automatically. 


What is the form of devi kavacham mantra?

Durga saptashati is a big granth for the devi bhakt. but these are 3 parts is the of this ddurga shaptashati.

  1. One is Devi kavacham
  2. Second is Devi Argla Stotram
  3. Third is Devi Kilak Stotram

What is Devi Kavacham?

Devi kavacham is an armor, whatever will be wrong in reading this ddurga shaptashati book, it will become the defender for its punishment. Because durga shaptashati is not a ordinary book. It's a book which encourage to devi for the show his form of power and destroy all the problems of the reader. 

***********************************************************************************

॥ अथ श्री देव्याः कवचम् ॥
ॐ अस्य श्रीचण्डीकवचस्यब्रह्मा ऋषिः, अनुष्टुप् छन्दः,

चामुण्डा देवता, अङ्गन्यासोक्तमातरो बीजम्,दिग्बन्धदेवतास्तत्त्वम्,

श्रीजगदम्बाप्रीत्यर्थे सप्तशतीपाठाङ्गत्वेनजपे विनियोगः।

ॐ नमश्‍चण्डिकायै॥

मार्कण्डेय उवाच
ॐ यद्‌गुह्यं परमं लोकेसर्वरक्षाकरं नृणाम्।

यन्न कस्यचिदाख्यातंतन्मे ब्रूहि पितामह॥1॥

ब्रह्मोवाच
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम्।

देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने॥2॥

प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी।

तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥3॥

पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च।

सप्तमं कालरात्रीति महागौरीति चाष्टमम्॥4॥

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः।

उक्तान्येतानि नामानि ब्रह्मणैव महात्मना॥5॥

अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे।

विषमे दुर्गमे चैव भयार्ताः शरणं गताः॥6॥

न तेषां जायते किंचिदशुभं रणसंकटे।

नापदं तस्य पश्यामि शोकदुःखभयं न हि॥7॥

यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते।

ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः॥8॥

प्रेतसंस्था तु चामुण्डा वाराही महिषासना।

ऐन्द्री गजसमारुढा वैष्णवी गरुडासना॥9॥

माहेश्‍वरी वृषारुढा कौमारी शिखिवाहना।

लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया॥10॥

श्‍वेतरुपधरा देवी ईश्‍वरी वृषवाहना।

ब्राह्मी हंससमारुढा सर्वाभरणभूषिता॥11॥

इत्येता मातरः सर्वाः सर्वयोगसमन्विताः।

नानाभरणशोभाढ्या नानारत्नोपशोभिताः॥12॥

दृश्यन्ते रथमारुढा देव्यः क्रोधसमाकुलाः।

शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम्॥13॥

खेटकं तोमरं चैव परशुं पाशमेव च।

कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम्॥14॥

दैत्यानां देहनाशाय भक्तानामभयाय च।

धारयन्त्यायुधानीत्थं देवानां च हिताय वै॥15॥

नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे।

महाबले महोत्साहे महाभयविनाशिनि॥16॥

त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि।

प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता॥17॥

दक्षिणेऽवतु वाराही नैर्ऋत्यां खड्गधारिणी।

प्रतीच्यां वारुणी रक्षेद् वायव्यां मृगवाहिनी॥18॥

उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी।

ऊर्ध्वं ब्रह्माणि मे रक्षेदधस्ताद् वैष्णवी तथा॥19॥

एवं दश दिशो रक्षेच्चामुण्डा शववाहना।

जया मे चाग्रतः पातु विजया पातु पृष्ठतः॥20॥

अजिता वामपार्श्वे तु दक्षिणे चापराजिता।

शिखामुद्योतिनि रक्षेदुमा मूर्ध्नि व्यवस्थिता॥21॥

मालाधरी ललाटे च भ्रुवौ रक्षेद् यशस्विनी।

त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके॥22॥

शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी।

कपोलौ कालिका रक्षेत्कर्णमूले तु शांकरी॥23॥

नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका।

अधरे चामृतकला जिह्वायां च सरस्वती॥24॥

दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका।

घण्टिकां चित्रघण्टा च महामाया च तालुके ॥25॥

कामाक्षी चिबुकं रक्षेद् वाचं मे सर्वमङ्गला।

ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी॥26॥

नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी।

स्कन्धयोः खङ्‍गिनी रक्षेद् बाहू मे वज्रधारिणी॥27॥

हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च।

नखाञ्छूलेश्‍वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्‍वरी॥28॥

स्तनौ रक्षेन्महादेवी मनः शोकविनाशिनी।

हृदये ललिता देवी उदरे शूलधारिणी॥29॥

नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्‍वरी तथा।

पूतना कामिका मेढ्रं गुदे महिषवाहिनी ॥30॥

कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी।

जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी ॥31॥

गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी।

पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी॥32॥

नखान् दंष्ट्राकराली च केशांश्‍चैवोर्ध्वकेशिनी।

रोमकूपेषु कौबेरी त्वचं वागीश्‍वरी तथा॥33॥

रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती।

अन्त्राणि कालरात्रिश्‍च पित्तं च मुकुटेश्‍वरी॥34॥

पद्मावती पद्मकोशे कफे चूडामणिस्तथा।

ज्वालामुखी नखज्वालामभेद्या सर्वसंधिषु॥35॥

शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्‍वरी तथा।

अहंकारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी॥36॥

प्राणापानौ तथा व्यानमुदानं च समानकम्।

वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना॥37॥

रसे रुपे च गन्धे च शब्दे स्पर्शे च योगिनी।

सत्त्वं रजस्तमश्‍चैव रक्षेन्नारायणी सदा॥38॥

आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी।

यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी॥39॥

गोत्रमिन्द्राणि मे रक्षेत्पशून्मे रक्ष चण्डिके।

पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी॥40॥

पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा।

राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता॥41॥

रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु।

तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी॥42॥

पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः।

कवचेनावृतो नित्यं यत्र यत्रैव गच्छति॥43॥

तत्र तत्रार्थलाभश्‍च विजयः सार्वकामिकः।

यं यं चिन्तयते कामं तं तं प्राप्नोति निश्‍चितम्।

परमैश्‍वर्यमतुलं प्राप्स्यते भूतले पुमान्॥44॥

निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः।

त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान्॥45॥

इदं तु देव्याः कवचं देवानामपि दुर्लभम् ।

यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः॥46॥

दैवी कला भवेत्तस्य त्रैलोक्येष्वपराजितः।

जीवेद् वर्षशतं साग्रमपमृत्युविवर्जितः॥47॥

नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः।

स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम्॥48॥

अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले।

भूचराः खेचराश्‍चैव जलजाश्‍चोपदेशिकाः॥49॥

सहजा कुलजा माला डाकिनी शाकिनी तथा।

अन्तरिक्षचरा घोरा डाकिन्यश्‍च महाबलाः॥50॥

ग्रहभूतपिशाचाश्‍च यक्षगन्धर्वराक्षसाः।

ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ॥51॥

नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते।

मानोन्नतिर्भवेद् राज्ञस्तेजोवृद्धिकरं परम्॥52॥

यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले।

जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा॥53॥

यावद्भूमण्डलं धत्ते सशैलवनकाननम्।

तावत्तिष्ठति मेदिन्यां संततिः पुत्रपौत्रिकी॥54॥

देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम्।

प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः॥55॥

लभते परमं रुपं शिवेन सह मोदते॥ॐ॥56॥

॥ इति देव्याः कवचं सम्पूर्णम् ॥


***********************************************************************************

Devi Kavacham Lyrics In English

m namascandikayai


nyasah

asya sri candi kavacasya | brahma rsih | anustup chandah |

camunda devata | anganyasokta mataro bijam | navavarano mantrasaktih | digbandha devatah tatvam | sri jagadamba prityarthe saptasati pathangatvena jape viniyogah ||


om namascandikayai


markandeya uvaca |

om yadguhyam paramam loke sarvaraksakaram nrnam |

yanna kasyacidakhyatam tanme bruhi pitamaha || 1 ||


brahmovaca |

asti guhyatamam vipra sarvabhutopakarakam |

devyastu kavacam punyam tacchrnusva mahamune || 2 ||


prathamam sailaputri ca dvitiyam brahmacarini |

trtiyam candraghanteti kusmandeti caturthakam || 3 ||


pancamam skandamateti sastham katyayaniti ca |

saptamam kalaratriti mahagauriti castamam || 4 ||


navamam siddhidatri ca navadurgah prakirtitah |

uktanyetani namani brahmanaiva mahatmana || 5 ||


agnina dahyamanastu satrumadhye gato rane |

visame durgame caiva bhayartah saranam gatah || 6 ||


na tesam jayate kincidasubham ranasankate |

napadam tasya pasyami sokaduhkhabhayam na hi || 7 ||


yaistu bhaktya smrta nunam tesam vrddhih prajayate |

ye tvam smaranti devesi raksase tannasamsayah || 8 ||


pretasamstha tu camunda varahi mahisasana |

aindri gajasamarudha vaisnavi garudasana || 9 ||


mahesvari vrsarudha kaumari sikhivahana |

laksmih padmasana devi padmahasta haripriya || 10 ||


svetarupadhara devi isvari vrsavahana |

brahmi hamsasamarudha sarvabharanabhusita || 11 ||


ityeta matarah sarvah sarvayogasamanvitah |

nanabharanasobhadhya nanaratnopasobhitah || 12 ||


drsyante rathamarudha devyah krodhasamakulah |

sankham cakram gadam saktim halam ca musalayudham || 13 ||


khetakam tomaram caiva parasum pasameva ca |

kuntayudham trisulam ca sarngamayudhamuttamam || 14 ||


daityanam dehanasaya bhaktanamabhayaya ca |

dharayantyayudhanittham devanam ca hitaya vai || 15 ||


namaste‌உstu maharaudre mahaghoraparakrame |

mahabale mahotsahe mahabhayavinasini || 16 ||


trahi mam devi duspreksye satrunam bhayavardhini |

pracyam raksatu mamaindri agneyyamagnidevata || 17 ||


daksine‌உvatu varahi nairrtyam khadgadharini |

praticyam varuni raksedvayavyam mrgavahini || 18 ||


udicyam patu kaumari aisanyam suladharini |

urdhvam brahmani me raksedadhastadvaisnavi tatha || 19 ||


evam dasa diso rakseccamunda savavahana |

jaya me cagratah patu vijaya patu prsthatah || 20 ||


ajita vamaparsve tu daksine caparajita |

sikhamudyotini rakseduma murdhni vyavasthita || 21 ||


maladhari lalate ca bhruvau raksedyasasvini |

trinetra ca bhruvormadhye yamaghanta ca nasike || 22 ||


sankhini caksusormadhye srotrayordvaravasini |

kapolau kalika raksetkarnamule tu sankari || 23 ||


nasikayam sugandha ca uttarosthe ca carcika |

adhare camrtakala jihvayam ca sarasvati || 24 ||


dantan raksatu kaumari kanthadese tu candika |

ghantikam citraghanta ca mahamaya ca taluke || 25 ||


kamaksi cibukam raksedvacam me sarvamangaḷa |

grivayam bhadrakaḷi ca prsthavamse dhanurdhari || 26 ||


nilagriva bahih kanthe nalikam nalakubari |

skandhayoh khadgini raksedbahu me vajradharini || 27 ||


hastayordandini raksedambika cangulisu ca |

nakhanchulesvari raksetkuksau raksetkulesvari || 28 ||


stanau raksenmahadevi manahsokavinasini |

hrdaye lalita devi udare suladharini || 29 ||


nabhau ca kamini raksedguhyam guhyesvari tatha |

putana kamika medhram gude mahisavahini || 30 ||


katyam bhagavati raksejjanuni vindhyavasini |

janghe mahabala raksetsarvakamapradayini || 31 ||


gulphayornarasimhi ca padaprsthe tu taijasi |

padangulisu sri raksetpadadhastalavasini || 32 ||


nakhan damstrakarali ca kesamscaivordhvakesini |

romakupesu kauberi tvacam vagisvari tatha || 33 ||


raktamajjavasamamsanyasthimedamsi parvati |

antrani kalaratrisca pittam ca mukutesvari || 34 ||


padmavati padmakose kaphe cudamanistatha |

jvalamukhi nakhajvalamabhedya sarvasandhisu || 35 ||


sukram brahmani! me raksecchayam chatresvari tatha |

ahankaram mano buddhim raksenme dharmadharini || 36 ||


pranapanau tatha vyanamudanam ca samanakam |

vajrahasta ca me raksetpranam kalyanasobhana || 37 ||


rase rupe ca gandhe ca sabde sparse ca yogini |

sattvam rajastamascaiva raksennarayani sada || 38 ||


ayu raksatu varahi dharmam raksatu vaisnavi |

yasah kirtim ca laksmim ca dhanam vidyam ca cakrini || 39 ||


gotramindrani! me raksetpasunme raksa candike |

putran raksenmahalaksmirbharyam raksatu bhairavi || 40 ||


panthanam supatha raksenmargam ksemakari tatha |

rajadvare mahalaksmirvijaya sarvatah sthita || 41 ||


raksahinam tu yat-sthanam varjitam kavacena tu |

tatsarvam raksa me devi! jayanti papanasini || 42 ||


padamekam na gacchettu yadicchecchubhamatmanah |

kavacenavrto nityam yatra yatraiva gacchati || 43 ||


tatra tatrarthalabhasca vijayah sarvakamikah |

yam yam cintayate kamam tam tam prapnoti niscitam || 44 ||


paramaisvaryamatulam prapsyate bhutale puman |

nirbhayo jayate martyah sangramesvaparajitah || 45 ||


trailokye tu bhavetpujyah kavacenavrtah puman |

idam tu devyah kavacam devanamapi durlabham || 46 ||


yah pathetprayato nityam trisandhyam sraddhayanvitah |

daivikala bhavettasya trailokyesvaparajitah | 47 ||


jivedvarsasatam sagramapamrtyuvivarjitah |

nasyanti vyadhayah sarve lutavisphotakadayah || 48 ||


sthavaram jangamam caiva krtrimam caiva yadvisam |

abhicarani sarvani mantrayantrani bhutale || 49 ||


bhucarah khecarascaiva julajascopadesikah |

sahaja kulaja mala dakini sakini tatha || 50 ||


antariksacara ghora dakinyasca mahabalah |

grahabhutapisacasca yaksagandharvaraksasah || 51 ||


brahmaraksasavetalah kusmanda bhairavadayah |

nasyanti darsanattasya kavace hrdi samsthite || 52 ||


manonnatirbhavedrannastejovrddhikaram param |

yasasa vardhate so‌உpi kirtimanditabhutale || 53 ||


japetsaptasatim candim krtva tu kavacam pura |

yavadbhumandalam dhatte sasailavanakananam || 54 ||


tavattisthati medinyam santatih putrapautriki |

dehante paramam sthanam yatsurairapi durlabham || 55 ||


prapnoti puruso nityam mahamayaprasadatah |

labhate paramam rupam sivena saha modate || 56 ||


|| iti varahapurane hariharabrahma viracitam devyah kavacam sampurnam ||


Durga devi kavacham benefits

Their are getting 8 benifits of devi kavacham which we called Ashta Bhog means 8 kinds of bhog.

  1. Wealth
  2. Money
  3. Power
  4. Power Of Attraction
  5. Samohan
  6. Stambhan
  7. Shatru Vinash
  8. Ucchatan
We hope you all enjoy this durga devi kavacham lyrics in hindi. If you like this artilce please comment and let us to know regarding your quearies. devi kavacham benefits, durga devi kavacham benefits, devi kavacham benefits in hindi, devi kavacham benefits. 

No comments

Comment Here